A 1119-30 Śanaiścarastotra

Template:NR

Manuscript culture infobox

Filmed in: A 1119/30
Title: Śanaiścarastotra
Dimensions: 15.8 x 10 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/2292
Remarks:


Reel No. A 1119-30

Inventory No. 101448

Title Śanaiścarastotra

Remarks ascribed to the Skandapurāṇa

Author Rājā Daśaratha

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 15.8 x 10.0 cm

Folios 9

Lines per Folio 5–6

Foliation figures on the verso; in the upper left-hand margin under the abbreviation śa. sto. and in the lower right-hand margin under the word rāma

Scribe Bālakṛṣṇa

Date of Copying SAM 1823

Place of Deposit NAK

Accession No. 6/2292

Manuscript Features

Fols. 1 and 3–4 are missing.

Excerpts

Beginning

khyāto rājā daśarathaḥ purā

cakravartī sa vijñeyaḥ saptadvīpādhipaḥ smṛtaḥ 3

kṛttikāṃte śaniṃ jñātvā daivajñair jñāpito pi saḥ

rohinīṃ bhedayitvā tu śanair yāsyati sāṃprataṃ 4 (fol. 2r1–2v1)

End

svasthānaṃ ca tato gatvā prāptakāmo bhavat tadā

ya idaṃ paṭhate nityaṃ śṛṇuyād vā samāhitaḥ 52

sarvasiddhim avāpnoti sarvadā vijayī bhavet (fol. 11r4–11v2)

Colophon

iti skaṃdapurāṇe daśarathakṛtaṃ śanaiścarastotraṃ saṃpūrṇaṃ

śamagnir agnibhiḥ karacchaṃ na⟨ḥ⟩s tapatu sūryaḥ śaṃvāto vātv arapā apas tridhaḥ sak japaṃ

saṃvat 18023 mītī āṣāḍhakṛṣṇa 6 śukravāsaraḥ taddine likhitaṃ

āṃbekara ity upanāmakabālakṛṣṇena phaḍake ity upanāmakaśabhūnāthasya dattaṃ ❁ ❁ ❁ ❁ ❁ ❁ ❁ ||     || śrī ||    || (fol. 11v2–12r5)

Microfilm Details

Reel No. A 1119/30

Date of Filming 29-07-1986

Exposures 12

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 06-10-2009

Bibliography